A 422-11 Yogasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 422/11
Title: Yogasāra
Dimensions: 33.8 x 14.9 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/362
Remarks:


Reel No. A 422-11 Inventory No. 83195

Title Yogasāra

Remarks an alternative title is Bhṛgusiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.8 x 14.9 cm

Folios 23

Lines per Folio 13–15

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhṛ.ta / bhṛ.sī. and in the lower right-hand margin under the word rāmaḥ

Scribe Muktināthaśarmā

Date of Copying SAM (ŚS) 1764

Place of Copying Paśupativāgmatīpūrva, brahmapūrīsthāna,

Place of Deposit NAK

Accession No. 2/362

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamya keśavaṃ śambhuṃ brahmāṇaṃ gaṇanāyakaṃ ||

pūrvoktamatam āsthāya kriyate yoga[[sāga]]raḥ || 1 ||

triṃśadvarṣasahasrāṇi (2)saptalakṣaśatatrayaṃ ||

tretāyuge gate varṣe yogasāgarasambhavaḥ || 2 ||

bhṛgur uvāca || 

atha yogāḥ ||

yugavedākṛtiḥsaṃkhyā janmataḥ praśnatopi vā ||

graha(3)yogapramāṇena jñāyate pūrvakarmmakṛt || 3 ||

etasmin yogamadhye tu yogāḥ pañcāśatakramāt ||

teṣu kheṭapramāṇena jñātavyaḥ puṇyasaṃgrahaḥ || 4 || (fol. 1v1–3)

End

etad dānaprabhāvena (!) trikule jāyate sukhaṃ ||

dānābhā(6)ve mahāduḥkhaṃ bhṛguṇā paribhāṣitaṃ ||

iti pramodāyogaphalam || || 

pañcākṛśnalako (!) māso hāṭakaṃ saptamāsakam ||

aṣṭakṛṣnalako māso rajataṃ daśamā(7)tyakam (!) || 63 || (fol. 23r5–7)

Colophon

iti śrīyogasāre mahācīnadeśe bhṛguśukrasamvāde śrīpraśṇayogādiḥ (!) pañcasadyogasamāptam (8)śubham || || śrīśāke 1764 māse mārgaśukla 3 tithau 2 somavāsare śrī 3 paśupativāgmatīpūrvvadigbhāge gaḍūranārāya(9)ṇanīkaṭe (!) sāṣadahagrāmasthāne brahmapūrīsthāne vāstavyaṃ liṣitaṃ (!) muktināthaśarmmaṇaṃ (!) mīdaṃ (!) pustakam śubham || ❁ || || 

(10) yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ (!) mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ||

bhagnapṛṣṭipāśā bandhamuṣṭi adhomukhaṃ

kaṣṭena liṣi(11)taṃ grantham yatnena paripālayet || || kṣamasva me || ❁ ❁ ❁ ❁ ❁ ❁ (fol. 23r7–11)

Microfilm Details

Reel No. A 422/11

Date of Filming 09-08-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3,

Catalogued by JU/MS

Date 01-09-2006

Bibliography